IFFCO Nano DAP is now available for purchase. Click here to know more

वयम् विश्वासम् कुर्मः स्थायित्वे

वयम् विश्वासम् कुर्मः स्थायित्वे

स्थायित्वाय अग्रसरः

इफ्फ्को नैनो यूरियायाः अन्वेषणम्

जलवायुपरिवर्तनविरुद्धे कृषकाणां सहायकः

नैनो यूरिया 4 R पोषकद्रव्यप्रबन्धनस्य सम्भाव्यघटकः अस्ति यतः सुनिश्चितम् स्थायिकृषिं च प्रवर्धयति। . अस्य औद्योगिकं उत्पादनं न ऊजाप्रकर्षकरः न च संसाधननाशकः अस्ति इति कारणात् स्वच्छहरितप्रौद्योगिक्याः प्रचारं करोति। अतिरिक्तम् तु नैनो यूरिया कृषिक्षेत्रेभ्यः लीचिंग् तथा गैसीय उत्सर्जनरूपेण पोषकद्रव्याणां हानिं न्यूनीकर्तुं पर्यावरणीयलक्षणम् न्यूनीकर्तुं साहाय्यं करोति यत् तु पूर्वे  पर्यावरणप्रदूषणस्य जलवायुपरिवर्तनस्य च कारणम् आसीत्।

इफ्फ्को नैनो यूरिया इत्यस्मात् लाभाः

कृषिं सुलभं करोति स्थायित्वं च ददाति।
  • शस्यस्य उत्पादनं अधिकं भवति
  • कृषकाणां कृते आयवृद्धिः ​
  • अन्नस्य उत्तमगुणवत्ता ​
  • रासायनिकोर्वरकस्य उपयोगे न्यूनता
  • पर्यावरणानुकूलः
  • अस्य संग्रहणं परिवहनं च सुलभम्
अस्य पृष्ठतः विज्ञानम्

छिद्रद्वारा सहजतया प्रवेशं कर्तुं शक्नुवन्ति । पादपे प्रवेशानन्तरं तेषां परिवहनं फ्लोयमकोशिका, प्लाज्मोडेस्मेटा (40 एनएम व्यास) इत्यनेन अन्येषु वनस्पतिभागेषु भवति अथवा एक्वापोरिन्, आयनचौनल, एंडोसाइटोसिस इत्येतयोः माध्यमेन वाहकप्रोटीनैः सह बन्धनं कर्तुं शक्यन्ते । अतः नैनो यूरियातरलपर्णप्रयोगस्य परिणामः अधिकप्रभावोत्पादकम् नाइट्रोजनशोषणं, उत्तमशारीरिकवृद्धिः, धान्यस्य उत्पादनं, फलानां उत्तमगुणवत्ता च भवति।

प्रमाणपत्राणि
इफ्फ्को नैनो यूरिया राष्ट्रीयान्तर्राष्ट्रीयस्तरयोः अनुमोदितेषु उत्पादेषु अस्ति

इफ्फ्को नैनो यूरिया भारतसरकारस्य जैवप्रौद्योगिकीविभागेन ओईसीडीपरीक्षणमार्गदर्शिकाभिः (टीजीएस) तथा नैनोकृषिनिवेशानां (एनएआइपी) तथा खाद्यपदार्थानाम् परीक्षणार्थं मार्गदर्शिकाभिः सह समन्वयं करोति। स्वतन्त्ररूपेण नैनो यूरियायाः परीक्षणं प्रमाणीकरणम् च जैव-प्रभावशीलता, जैव-सुरक्षा-विषाक्तता, पर्यावरण-उपयोगिता च आधारेषु एनएबीएल-मान्यताप्राप्तैः जीएलपी-प्रमाणितैः प्रयोगशालाभिः कृतम्। इफ्फको नैनो उर्वरकाः नैनोप्रौद्योगिक्याः अथवा नैनो स्केल एग्री-इनपुट्स् इत्यनेन सम्बद्धानां सर्वेषां वर्तमानराष्ट्रीय-अन्तर्राष्ट्रीय-मार्गदर्शिकानां पूर्तिं कुर्वन्ति। एफसीओ 1985 इत्यस्य अनुसूची VII इत्यस्मिन् नैनो-यूरिया इत्यादीनां यथा नैनो-उर्वरकानाम् समावेशम् कृत्वा तस्य उत्पादनं इफ्फ्को इत्यनेन आरब्धम् कृतम् येन कृषकाः अन्ततः नैनोप्रौद्योगिक्याः वरदानात् लाभं प्राप्नुवन्ति। नैनो उर्वरककारणेन ‘आत्मनिर्भर भारत’ तथा ‘आत्मनिर्भर कृषि’ इत्येतयोः दृष्ट्या आत्मनिर्भरतायाः दिशि एकं सोपानं भविष्यति।

अधिकं पठन्तु +

स्थायित्वम् प्रति

नैनो यूरिया 4 आर पोषकद्रव्यप्रबन्धनस्य सम्भाव्यघटकः अस्ति यतः एतत् त्रुटिहीनम् स्थायीकृषिं च प्रवर्धयति। अस्य औद्योगिकोत्पादनं न तु ऊर्जाप्रकर्षकरम्ं न वा संसाधनविनाशकम् अस्ति इति अनेन कारणेन  स्वच्छहरितप्रौद्योगिक्याः प्रचारं करोति। नैनो यूरिया तु   नैनो कृषि.निवेश.उत्पादानाम् ;(एनएअइपी) मूल्याङ्कनार्थं जैव प्रौद्योगिकी विभाग (डीबीटी) भारत सरकारस्य मार्गदर्शिकान् द्रढयति। एते मार्गदर्शिकाः अनुमोदितान्तर्राष्ट्रीयमान्यतानां तथा ओइसीडी प्रोटोकॉलानाम् अनुसारेण  सदृशीकृता। एनएबीएलमान्यताप्राप्तबीपीएलप्रमाणितप्रयोगशालाभिः कृते परीक्षणानुसारं नैनो यूरिया उपयोक्तुः पर्यावरणाय च सुरक्षितं घोषितम् अस्ति। अतः नैनो यूरिया यूरिया इत्यादीनां पारम्परिकसंहति नाइट्रोजनयुक्तानां उर्वरकाणां स्थाने आशाजनकं,  स्थायित्वकारी, पर्यावरणसौहृदं च विलयनम् अस्ति ।

 

द्रष्टुम् इच्छसि यत् भवतः समीपे वास्तविकं नैनो यूरिया-काचपात्रम् अस्ति वा। अत्र कथं

  1. .काचपात्रस्य  लेपपत्रम् त्वक्षणम् कर्तुम् न शक्यते यतः तेषु आकारान्तर्गतलेखपत्राणि , शिरस्कानि च भवन्ति ।
  2. पश्यतु यत् काचपात्रम् सम्यक् रूपेण इफ्फ्को   इत्यनेन मुद्राबद्धम् अस्ति अथवा न तु विकृत्कृतम् अस्ति ।
  3. उत्पादनस्य विक्रयस्य च विवरणं ज्ञातुं नैनोयूरियाकाचपात्रे अद्वितीयं क्यूआर कोडं स्कैनम् इति करोतु अतः एकमेव क्यूआर कोडस्य काचपात्रम् द्विवारं विक्रेतुं न शक्यते।