IFFCO Nano DAP is now available for purchase. Click here to know more

कृषकस्य विविक्तस्थानम्

इफ्फको नैनो यूरिया विषये

एन.एम. एते कणाः जले समं विकीर्णाः भवन्ति । नैनो यूरिया इत्यस्य लघु आकारेण (20-50 एनएम) अधिकोपयोगदक्षतायाः ( 80%) इति कारणेन वनस्पतिषु नाइट्रोजनस्य उपलब्धतां वर्धयति । यदा वनस्पतीनाम् पत्राणि महत्वपूर्णवृद्धिचरणे सिंचितानि भवन्ति तदा एतद् तु स्टोमेटा तथा अन्य छिद्रादिभिः माध्यमेन प्रवेशम् करोति तथा वनस्पतिकोशिकाभिः आत्मसातम् भवति। फ्लोयम् इति परिवहनात् यत्र यत्र आवश्यकं तत्र तत्र स्रोततः वनस्पतिषु  मज्जितुं वितरितं भवति । अप्रयुक्तं नाइट्रोजनं पादपस्य रिक्तिकायै संगृह्यते] पादपस्य सम्यक् वृद्ध्यर्थं विकासाय च शनैः शनैः मुक्तं भवति।

प्रयोगस्य समयः विधिः च

एकस्मिन् लीटरजलमध्ये 2-4 मिलीलीटर नैनो यूरिया (4% एन) मिश्रयित्वा शस्यपत्रेषु तेषाम् सक्रियवृद्धिचरणे सिञ्चनं कुर्वन्तु ।

उत्तमफलार्थं 2 पर्णसिंचने करोतु

  • प्रथमः स्प्रे: सक्रिय टिलरिंग/शाखाकरणचरणे (अङ्कुरणस्य 30-35 दिवसानन्तरे अथवा प्रत्यारोपणस्य 20-25 दिवसानन्तरे)
  • द्वितीयः स्प्रे: प्रथमस्प्रे इत्यस्य 20-25 दिवसेभ्यः अनन्तरं शस्ये पुष्पीकरणात् पूर्वं वा

टिप्पणीः  डीएपी अथवा जटिल उर्वरकद्वारा आपूर्तिं कृतं बेसल नाइट्रोजनं न व्यवच्छिद्येत्। केवलं शीर्ष-पत्रैः धारिताम् यूरियां व्यवच्छिद्येत् यत् 2-3 विदारणे प्रयुक्तम्। शस्यस्य, तस्य अवधिस्य, समग्ररूपेण नाइट्रोजनस्य आवश्यकतायाः च आधारेण नैनो यूरियायाः स्प्रे-सङ्ख्याम् वर्धयितुं न्यूनीकर्तुं वा शक्यते ।

सुरक्षासम्बन्धी पूर्वोपायाः एवं सामान्य निर्देशाः

नैनो यूरिया अविषाक्तः, उपयोक्तुः कृते सुरक्षितः; वनस्पतिजन्तुषु सुरक्षितः किन्तु शस्ये सिञ्चनकाले मुखमास्कस्य, हस्तत्राणाम् च उपयोगः अनुशंसितः अस्ति।

उच्चतापमानं परिहरतु शुष्कस्थाने संग्रहयतु

बालकानां गृहवासीपशूनाम्ं च प्राप्यतायां दूरं स्थापयन्तु।

अधः सामान्यनिर्देशाः सन्ति
  • उपयोगात् पूर्वं काचकूपीपात्रम् सम्यक् कम्पयन्तु
  • पत्रेषु एकरूपेण सिंचनार्थम् फ्लैटकटनोज़ल इत्यस्य अथवा कटनोजल इत्यस्य उपयोगं कुर्वन्तु
  • तुषारम् परिहरन् प्रातःकाले वा सायंकाले वा सिञ्चनं कुर्वन्तु
  • पुनः स्प्रे कर्तुं परामर्शः दत्तः, यदि नैनो यूरिया स्प्रे इत्यस्य 12 धटिकायाम्  मध्ये वर्षा भवति
  • नैनो यूरिया जैव उत्तेजकैः, 100% जलविलेयउर्वरकैः, संगतकृषिरसायनैः च सह सहजतया मिश्रयितुं शक्यते । संगततायाः परीक्षणार्थम् मिश्रणात् सिञ्चनात् पूर्वं जारपरीक्षा तु अनुशंसिता।
  • उत्तमफलार्थं नैनो यूरिया इत्यस्य निर्माणदिनात् 2 वर्षाणाम् मध्ये उपयोगः करणीयः।

मूल्यम् अन्ये च विनिर्देशाः

ब्राण्ड्: इफ्फ्को
उत्पादस्य आयतनम् (प्रति काचकूपीपात्रम्) 500 मि.ली
पोषक तत्व सामग्री (प्रति काचकूपीपात्रम्): 4% डब्ल्यू /वी
वहनीय भारः (प्रति काचकूपीपात्रम् ): 560ग्राम
मूल्यम् (प्रति काचकूपीपात्रम्): रु. 240 इति
निर्माता: इफ्फ्को
उत्पादनदेशः: भारतः
विक्रेताः इफ्फ्को

भवतः प्रश्नं पृच्छन्तु