IFFCO Nano DAP is now available for purchase. Click here to know more

इफ्फ्को नैनो यूरिया

इफ्फ्को नैनो यूरिया इति नैनोप्रौद्योगिक्याधारितः क्रान्तिकारी एग्री-इनपुटः अस्ति यत् वनस्पतिभ्यः नाइट्रोजनं प्रदाति। नैनो यूरिया प्रदीप्तप्रज्ञकृषिकार्याय  जलवायुपरिवर्तननिवारणाय च कृषकाणां कृते स्थायीविकल्पः अस्ति । एते उर्वरकरूपे वनस्पतिपोषकद्रव्यस्य आवश्यकतां पूरयन्ति यस्मात् नैनो यूरिया वनस्पतिभ्यः जैव-उपलब्धः अस्ति यतः अस्य वांछनीयकणाकारः प्रायः 20-50 एनएम अधिकं च पृष्ठक्षेत्रं (1 मि.मी.यूरियाप्रिलतः 10,000 गुणान्) तथा च कणसङ्ख्या (1 मि.मी.यूरियाप्रिलतः 55,000 नाइट्रोजनकणाः) च सन्ति। अतः नैनो यूरिया शस्यस्य उपलब्धतां 80% अधिकं वर्धयति परिणामतः पोषकद्रव्यस्य उपयोगदक्षता अधिका भवति। अतिरिक्तम् तु नैनो यूरिया कृषिक्षेत्रेभ्यः लीचिंग् तथा गैसीय उत्सर्जनरूपेण पोषकद्रव्याणां हानिं न्यूनीकर्तुं पर्यावरणीयलक्षणम् न्यूनीकर्तुं साहाय्यं करोति यत् तु पूर्वे  पर्यावरणप्रदूषणस्य जलवायुपरिवर्तनस्य च कारणम् आसीत्। अधिकं पठन्तु +

स्थायित्वाय अग्रसरः

इफ्फ्को नैनो यूरियायाः अन्वेषणम्

जलवायुपरिवर्तनविरुद्धे कृषकाणां सहायकः

नैनो यूरिया 4 R पोषकद्रव्यप्रबन्धनस्य सम्भाव्यघटकः अस्ति यतः सुनिश्चितम् स्थायिकृषिं च प्रवर्धयति। . अस्य औद्योगिकं उत्पादनं न ऊजाप्रकर्षकरः न च संसाधननाशकः अस्ति इति कारणात् स्वच्छहरितप्रौद्योगिक्याः प्रचारं करोति। अतिरिक्तम् तु नैनो यूरिया कृषिक्षेत्रेभ्यः लीचिंग् तथा गैसीय उत्सर्जनरूपेण पोषकद्रव्याणां हानिं न्यूनीकर्तुं पर्यावरणीयलक्षणम् न्यूनीकर्तुं साहाय्यं करोति यत् तु पूर्वे  पर्यावरणप्रदूषणस्य जलवायुपरिवर्तनस्य च कारणम् आसीत्।

इफ्फ्को नैनो यूरिया इत्यस्मात् लाभाः

कृषिं सुलभं करोति स्थायित्वं च ददाति।
  • शस्यस्य उत्पादनं अधिकं भवति
  • कृषकाणां कृते आयवृद्धिः ​
  • अन्नस्य उत्तमगुणवत्ता ​
  • रासायनिकोर्वरकस्य उपयोगे न्यूनता
  • पर्यावरणानुकूलः
  • अस्य संग्रहणं परिवहनं च सुलभम्
अस्य पृष्ठतः विज्ञानम्

छिद्रद्वारा सहजतया प्रवेशं कर्तुं शक्नुवन्ति । पादपे प्रवेशानन्तरं तेषां परिवहनं फ्लोयमकोशिका, प्लाज्मोडेस्मेटा (40 एनएम व्यास) इत्यनेन अन्येषु वनस्पतिभागेषु भवति अथवा एक्वापोरिन्, आयनचौनल, एंडोसाइटोसिस इत्येतयोः माध्यमेन वाहकप्रोटीनैः सह बन्धनं कर्तुं शक्यन्ते । अतः नैनो यूरियातरलपर्णप्रयोगस्य परिणामः अधिकप्रभावोत्पादकम् नाइट्रोजनशोषणं, उत्तमशारीरिकवृद्धिः, धान्यस्य उत्पादनं, फलानां उत्तमगुणवत्ता च भवति।

प्रमाणपत्राणि
इफ्फ्को नैनो यूरिया राष्ट्रीयान्तर्राष्ट्रीयस्तरयोः अनुमोदितेषु उत्पादेषु अस्ति

इफ्फ्को नैनो यूरिया भारतसरकारस्य जैवप्रौद्योगिकीविभागेन ओईसीडीपरीक्षणमार्गदर्शिकाभिः (टीजीएस) तथा नैनोकृषिनिवेशानां (एनएआइपी) तथा खाद्यपदार्थानाम् परीक्षणार्थं मार्गदर्शिकाभिः सह समन्वयं करोति। स्वतन्त्ररूपेण नैनो यूरियायाः परीक्षणं प्रमाणीकरणम् च जैव-प्रभावशीलता, जैव-सुरक्षा-विषाक्तता, पर्यावरण-उपयोगिता च आधारेषु एनएबीएल-मान्यताप्राप्तैः जीएलपी-प्रमाणितैः प्रयोगशालाभिः कृतम्। इफ्फको नैनो उर्वरकाः नैनोप्रौद्योगिक्याः अथवा नैनो स्केल एग्री-इनपुट्स् इत्यनेन सम्बद्धानां सर्वेषां वर्तमानराष्ट्रीय-अन्तर्राष्ट्रीय-मार्गदर्शिकानां पूर्तिं कुर्वन्ति। एफसीओ 1985 इत्यस्य अनुसूची VII इत्यस्मिन् नैनो-यूरिया इत्यादीनां यथा नैनो-उर्वरकानाम् समावेशम् कृत्वा तस्य उत्पादनं इफ्फ्को इत्यनेन आरब्धम् कृतम् येन कृषकाः अन्ततः नैनोप्रौद्योगिक्याः वरदानात् लाभं प्राप्नुवन्ति। नैनो उर्वरककारणेन ‘आत्मनिर्भर भारत’ तथा ‘आत्मनिर्भर कृषि’ इत्येतयोः दृष्ट्या आत्मनिर्भरतायाः दिशि एकं सोपानं भविष्यति।

अधिकं पठन्तु +