IFFCO Nano DAP is now available for purchase. Click here to know more

 

बहुधा पृष्टाः प्रश्नाः

  • नैनो यूरिया (द्रव) किम् ?
    नैनो यूरिया (द्रव) इति नैनोउर्वरकम् अस्ति । अस्मिन् जले विकीर्णाः (२०-५० एनएम) आकारपरिधिस्य नैनोनाइट्रोजनकणाः सन्ति । नैनो यूरिया (द्रव) इत्यस्य एकस्मिन् काचकूपीपात्रे सम्पूर्ण नाइट्रोजनसान्द्रता 4% (40,000 पीपीएम) भवति ।
  • नैनो यूरिया (द्रव) इत्यस्य किं लाभः ?
    नैनो यूरिया (द्रवः) यदा पत्रेषु सिञ्चिता भवति तदा स्टोमेटा द्वारा तथा अन्य छिद्रेण द्वार सहजतया प्रविशति, सस्यानां नाइट्रोजनस्य आवश्यकतां च पूरयति । स्वस्य अद्वितीयाकारेण आयतानुपाती विशिष्टपृष्ठक्षेत्रेण शस्यपोषकद्रव्यस्य आवश्यकताम्प्रभवीरूपेण पूरयति। परिणामत: शस्यानां पोषणस्य तनावः न्यूनीकरोति, उत्तमवृद्धिम् करोति ,तथा प्रभूत धान्योत्पादनम् भवति ।
  • नैनो यूरिया (द्रव) इत्यस्य पोटलिकायाः आकारमानम् किम् ?
    सम्प्रति नैनो यूरिया (द्रवः) 500 मिलिलीटर एचडीपीई-काचकूपीपात्रेषु उपलभ्यते ।आकारानुसारेण नैनो यूरिया (द्रव) इत्यस्य1 क्रेटे 12 काचकूपीपात्राः वा 24 कचकूपीपात्राः वा भवितुम् अर्हन्ति ।
  • नैनो यूरिया (द्रव) इत्यस्य मूल्यं किम् ? किं पारम्परिकयूरियातः अधिकं अस्ति ?
    नैनो यूरिया (द्रव) इत्यस्य मूल्यं 240 / 500 मि.ली. काचकूपीपात्रम् अस्ति यत् तु पारम्परिकयूरियायाः 45 किलोग्रामस्य स्यूतस्य मूल्यात् 10%न्यूनतरम् अस्ति।
  • शस्येषु प्रयोक्तुं नैनो यूरियायाः (द्रवस्य) कियत् मात्रा आवश्यकं अस्ति ?
    नैनो यूरिया (द्रव) -4% एन कॉन. 2 मिलिलीटर / लीटर जलं वा 250 मिलिलीटर / एकड़/ स्प्रे (टिप्पणीः1 एकड़ अनुशंसितम् अस्ति (0.4 हेक्टेयर) क्षेत्रस्य सिञ्चनार्थं 125 लीटर जलं पर्याप्तम् अस्ति)।
  • अस्माभिः नैनो यूरिया (द्रव) कदा प्रयोक्तव्यम् ?
    नैनो यूरिया इत्यस्य २ पर्णस्प्रे मान्यः । प्रथमः स्प्रे सक्रियटिलरिंग् / शाखाकरणचरणे (अङ्कुरणस्य 30-35 दिवसानन्तरे अथवा प्रत्यारोपणस्य 20-25 दिवसानन्तरे) अपरः तु प्रथमस्प्रे इत्यस्य 20-25 दिवसानन्तरे वा शस्यस्य पुष्पीकरणात् पूर्वं भवितव्यः।
  • नैनो यूरिया इत्यस्य प्रयोगेन भूयस् यूरिया इत्यस्य कियत् परिमाणं न्यूनीकर्तुं शक्यते ?
    नैनो यूरिया ;द्रवद्ध इत्यस्य एकः 500 मिलिलीटरस्य काचकूपीपात्रम् प्रभावीरूपेण न्यूनातिन्यूनं 1 पुटस्य छिटवा यूरिया.इत्यस्य स्थाने स्थापयितुं शक्नोति । शस्यस्य उत्तरपदे ;द्वितीयं वा तृतीयं वा विदारणेंद्ध प्रयोजितं छिटवा यूरियायाः प्रयोगम् न्यूनीकर्तकरणीयम् । डीएपी अथवा जटिल उर्वरकस्य माध्यमेन आपूर्तिं कृतं बेसल नाइट्रोजनं न न्यूनीकरणीयम् यतः नैनो यूरियास्प्रे इत्यस्य उत्तमप्रभावशीलतायै उत्तमशस्यपिधानस्य विकासाय अस्य आवश्यकता भवति।
  • शस्ये नैनो यूरिया (द्रवम्) कियत्वारं प्रयोक्तव्यम् ?
    सामान्यतया नैनो यूरिया इत्यस्य द्वौ स्प्रे पर्याप्तौ भवतः, परन्तु सस्यस्य, तस्य अवधिस्य, तस्य समग्रस्य नाइट्रोजनस्य आवश्यकतायाः च आधारेण स्प्रे इत्यस्य संख्या वर्धयितुं न्यूनीकर्तुं वा शक्यते।
  • यदि नैनो यूरिया इत्यस्य पर्णस्प्रे इत्यस्य अनन्तरं वर्षा भवति तर्हि किं कर्तव्यम्?
    यदि नैनो यूरिया इत्यस्य पर्णप्रयोगस्य 12 धटिकामध्ये वर्षा भवति तर्हि पुनः स्प्रे करणीयम् ।
  • 100 % डब्ल्यूएसएफ इत्यनेन सह मिश्रिता नैनो यूरिया इत्येतत् प्रयोक्तुं शक्नोमि वा; जैव उत्तेजकाः वा कीटनाशकाः वा ? किं ते सङ्गताः सन्ति ?
    नैनो यूरिया अधिकांशतः 100% डब्ल्यूएसएफ इत्यनेन सह सहजतया प्रयोक्तुं शक्यते; जैव उत्तेजकाः वा कीटनाशकाः परन्तु मिश्रणं सिञ्चनात् पूर्वं सर्वदा जारपरीक्षणार्थं अनुशंसा अस्ति।
  • किं वयं नैनो यूरिया मृत्तिकामाध्यमेन वा ड्रिपमाध्यमेन वा प्रयोक्तुं शक्नुमः?
    शस्यानां महत्त्वपूर्णवृद्धिचरणेषु केवलं पर्णस्प्रेरूपेण एव नैनो यूरिया (द्रवः) इत्यस्य प्रयोगः अनुशंसितः अस्ति ।
  • नैनो यूरिया (द्रव) कुतः प्राप्तुं शक्नोमि?
    नैनो यूरिया (तरल) इफ्फ्को सदस्यसहकारीषु (पीएसीएस), कृषकसेवाकेन्द्रेषु, इफ्फ्को बाजारकेन्द्रेषु, खुदराविक्रयस्थानेषु च उपलभ्यते । अधुना कृषकाः www.iffcobazar.in इत्यस्मात् अन्तर्जालद्वारा अपि आदेशं दातुं शक्नुवन्ति।
  • नैनो यूरिया द्रवपर्णस्प्रे इत्यस्य ०.२ -०.४ % सामान्ययूरियापत्रस्प्रे इत्यस्मात् २ % कथं श्रेष्ठः भवति?
    नैनो यूरियायाः ‘मन्दं निरन्तरं च विमोचनं’ क्रिया भवति, सस्येषु उत्तमप्रतिक्रिया च भवति । नैनो यूरिया इत्यस्मिन् समाहिताः नैनोकणाः कार्बनबायोपॉलिमरमध्ये निहिताः भवन्ति यत् ऊर्जायाः, ट्रेस-तत्त्वानां च स्रोतः अपि भवति । वनस्पतिव्यवस्थायां नैनो यूरिया इत्यस्य सन्दर्भे समग्ररूपेण नाइट्रोजनस्य आत्मसातीकरणं श्रेष्ठम् अस्ति । सामान्ययूरियाविलयनस्य तस्य पर्णप्रयोगस्य च सन्दर्भे अल्पकालं यावत् ‘विस्फोटविमोचन’ इति घटना अवलोकिता भवति या एकरूपा न भवति । सस्येषु तप्तता, रोगकीटप्रधानता च भवेत् ।

साहाय्यम् इत्यस्य आवश्यकता

1800 103 1967
nanourea@iffco.in
सोमवासरः - शनिवासरः
प्रातः 9 तः सायं 6 वादनपर्यन्तं