IFFCO Nano DAP is now available for purchase. Click here to know more

नैनो जैव प्रौद्योगिकी अनुसंधान केन्द्रः

अस्माकं विषये

भारतीय किसान उर्वरक सहकारी लिमिटेड इत्यनेन  कलोल युनिटे  इफ्फ्को -नैनो जैव प्रौद्योगिकी अनुसंधान केन्द्रम् ( एनबीआरसी) स्थापितम् । एनबीआरसी इत्यस्य उद्देश्यः वर्तमानस्य भविष्यस्य च वनस्पतिपोषणसम्बन्धी एवं शस्यसंरक्षणसम्बन्धी संकटबेलाम् निवारणाय सीमानुसंधानम्  वर्तते। एनबीआरसी नैनो-जैव प्रौद्योगिक्याः आधारेण शोधं केन्द्रीकृत्य अत्याधुनिकसाधनानाम् सुविधानां च सहायताम्ं दत्तवान्।

ये उत्पादाः महत्त्वपूर्णाः सन्ति तेषां निर्माणम्

पारम्परिकरासायनिक उर्वरकानाम्/कृषिरसायनानां उपयोगे न्यूनीकरणम् उपयोगदक्षतायां शस्यप्रतिक्रियायां च उत्कर्षम् कृत्वा ।

जलवायुपरिवर्तनस्य वैश्विकतापस्य च प्रभावं न्यूनीकर्तुं प्रौद्योगिकीययोगदानम्।

खाद्यः, ऊर्जा, जलं, पर्यावरणं च इत्येतेषाम् सम्बन्धी वर्तमानस्य भविष्यस्य च संकटबेलाय अभिभाषणम् कुर्वन्तु।

वयम् भविष्यस्य पुनर्निर्माणं कुर्मः

नैनो यूरिया औद्योगिकं उत्पादनं ऊर्जाप्रकर्षकरम् वा संसाधननाशीं वा न अस्ति, अतः पर्यावरणस्य पदचिह्नं न्यूनीकरोति।